Declension table of ?sandhyadhyāya

Deva

MasculineSingularDualPlural
Nominativesandhyadhyāyaḥ sandhyadhyāyau sandhyadhyāyāḥ
Vocativesandhyadhyāya sandhyadhyāyau sandhyadhyāyāḥ
Accusativesandhyadhyāyam sandhyadhyāyau sandhyadhyāyān
Instrumentalsandhyadhyāyena sandhyadhyāyābhyām sandhyadhyāyaiḥ sandhyadhyāyebhiḥ
Dativesandhyadhyāyāya sandhyadhyāyābhyām sandhyadhyāyebhyaḥ
Ablativesandhyadhyāyāt sandhyadhyāyābhyām sandhyadhyāyebhyaḥ
Genitivesandhyadhyāyasya sandhyadhyāyayoḥ sandhyadhyāyānām
Locativesandhyadhyāye sandhyadhyāyayoḥ sandhyadhyāyeṣu

Compound sandhyadhyāya -

Adverb -sandhyadhyāyam -sandhyadhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria