सुबन्तावली ?सन्ध्यध्याय

Roma

पुमान्एकद्विबहु
प्रथमासन्ध्यध्यायः सन्ध्यध्यायौ सन्ध्यध्यायाः
सम्बोधनम्सन्ध्यध्याय सन्ध्यध्यायौ सन्ध्यध्यायाः
द्वितीयासन्ध्यध्यायम् सन्ध्यध्यायौ सन्ध्यध्यायान्
तृतीयासन्ध्यध्यायेन सन्ध्यध्यायाभ्याम् सन्ध्यध्यायैः सन्ध्यध्यायेभिः
चतुर्थीसन्ध्यध्यायाय सन्ध्यध्यायाभ्याम् सन्ध्यध्यायेभ्यः
पञ्चमीसन्ध्यध्यायात् सन्ध्यध्यायाभ्याम् सन्ध्यध्यायेभ्यः
षष्ठीसन्ध्यध्यायस्य सन्ध्यध्याययोः सन्ध्यध्यायानाम्
सप्तमीसन्ध्यध्याये सन्ध्यध्याययोः सन्ध्यध्यायेषु

समास सन्ध्यध्याय

अव्यय ॰सन्ध्यध्यायम् ॰सन्ध्यध्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria