Declension table of ?sandhyāśaṅkha

Deva

MasculineSingularDualPlural
Nominativesandhyāśaṅkhaḥ sandhyāśaṅkhau sandhyāśaṅkhāḥ
Vocativesandhyāśaṅkha sandhyāśaṅkhau sandhyāśaṅkhāḥ
Accusativesandhyāśaṅkham sandhyāśaṅkhau sandhyāśaṅkhān
Instrumentalsandhyāśaṅkhena sandhyāśaṅkhābhyām sandhyāśaṅkhaiḥ sandhyāśaṅkhebhiḥ
Dativesandhyāśaṅkhāya sandhyāśaṅkhābhyām sandhyāśaṅkhebhyaḥ
Ablativesandhyāśaṅkhāt sandhyāśaṅkhābhyām sandhyāśaṅkhebhyaḥ
Genitivesandhyāśaṅkhasya sandhyāśaṅkhayoḥ sandhyāśaṅkhānām
Locativesandhyāśaṅkhe sandhyāśaṅkhayoḥ sandhyāśaṅkheṣu

Compound sandhyāśaṅkha -

Adverb -sandhyāśaṅkham -sandhyāśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria