सुबन्तावली ?सन्ध्याशङ्ख

Roma

पुमान्एकद्विबहु
प्रथमासन्ध्याशङ्खः सन्ध्याशङ्खौ सन्ध्याशङ्खाः
सम्बोधनम्सन्ध्याशङ्ख सन्ध्याशङ्खौ सन्ध्याशङ्खाः
द्वितीयासन्ध्याशङ्खम् सन्ध्याशङ्खौ सन्ध्याशङ्खान्
तृतीयासन्ध्याशङ्खेन सन्ध्याशङ्खाभ्याम् सन्ध्याशङ्खैः सन्ध्याशङ्खेभिः
चतुर्थीसन्ध्याशङ्खाय सन्ध्याशङ्खाभ्याम् सन्ध्याशङ्खेभ्यः
पञ्चमीसन्ध्याशङ्खात् सन्ध्याशङ्खाभ्याम् सन्ध्याशङ्खेभ्यः
षष्ठीसन्ध्याशङ्खस्य सन्ध्याशङ्खयोः सन्ध्याशङ्खानाम्
सप्तमीसन्ध्याशङ्खे सन्ध्याशङ्खयोः सन्ध्याशङ्खेषु

समास सन्ध्याशङ्ख

अव्यय ॰सन्ध्याशङ्खम् ॰सन्ध्याशङ्खात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria