Declension table of ?sandhyāvandanopāsanakrama

Deva

MasculineSingularDualPlural
Nominativesandhyāvandanopāsanakramaḥ sandhyāvandanopāsanakramau sandhyāvandanopāsanakramāḥ
Vocativesandhyāvandanopāsanakrama sandhyāvandanopāsanakramau sandhyāvandanopāsanakramāḥ
Accusativesandhyāvandanopāsanakramam sandhyāvandanopāsanakramau sandhyāvandanopāsanakramān
Instrumentalsandhyāvandanopāsanakrameṇa sandhyāvandanopāsanakramābhyām sandhyāvandanopāsanakramaiḥ sandhyāvandanopāsanakramebhiḥ
Dativesandhyāvandanopāsanakramāya sandhyāvandanopāsanakramābhyām sandhyāvandanopāsanakramebhyaḥ
Ablativesandhyāvandanopāsanakramāt sandhyāvandanopāsanakramābhyām sandhyāvandanopāsanakramebhyaḥ
Genitivesandhyāvandanopāsanakramasya sandhyāvandanopāsanakramayoḥ sandhyāvandanopāsanakramāṇām
Locativesandhyāvandanopāsanakrame sandhyāvandanopāsanakramayoḥ sandhyāvandanopāsanakrameṣu

Compound sandhyāvandanopāsanakrama -

Adverb -sandhyāvandanopāsanakramam -sandhyāvandanopāsanakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria