सुबन्तावली ?सन्ध्यावन्दनोपासनक्रम

Roma

पुमान्एकद्विबहु
प्रथमासन्ध्यावन्दनोपासनक्रमः सन्ध्यावन्दनोपासनक्रमौ सन्ध्यावन्दनोपासनक्रमाः
सम्बोधनम्सन्ध्यावन्दनोपासनक्रम सन्ध्यावन्दनोपासनक्रमौ सन्ध्यावन्दनोपासनक्रमाः
द्वितीयासन्ध्यावन्दनोपासनक्रमम् सन्ध्यावन्दनोपासनक्रमौ सन्ध्यावन्दनोपासनक्रमान्
तृतीयासन्ध्यावन्दनोपासनक्रमेण सन्ध्यावन्दनोपासनक्रमाभ्याम् सन्ध्यावन्दनोपासनक्रमैः सन्ध्यावन्दनोपासनक्रमेभिः
चतुर्थीसन्ध्यावन्दनोपासनक्रमाय सन्ध्यावन्दनोपासनक्रमाभ्याम् सन्ध्यावन्दनोपासनक्रमेभ्यः
पञ्चमीसन्ध्यावन्दनोपासनक्रमात् सन्ध्यावन्दनोपासनक्रमाभ्याम् सन्ध्यावन्दनोपासनक्रमेभ्यः
षष्ठीसन्ध्यावन्दनोपासनक्रमस्य सन्ध्यावन्दनोपासनक्रमयोः सन्ध्यावन्दनोपासनक्रमाणाम्
सप्तमीसन्ध्यावन्दनोपासनक्रमे सन्ध्यावन्दनोपासनक्रमयोः सन्ध्यावन्दनोपासनक्रमेषु

समास सन्ध्यावन्दनोपासनक्रम

अव्यय ॰सन्ध्यावन्दनोपासनक्रमम् ॰सन्ध्यावन्दनोपासनक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria