Declension table of ?sandhyāvandanamantra

Deva

MasculineSingularDualPlural
Nominativesandhyāvandanamantraḥ sandhyāvandanamantrau sandhyāvandanamantrāḥ
Vocativesandhyāvandanamantra sandhyāvandanamantrau sandhyāvandanamantrāḥ
Accusativesandhyāvandanamantram sandhyāvandanamantrau sandhyāvandanamantrān
Instrumentalsandhyāvandanamantreṇa sandhyāvandanamantrābhyām sandhyāvandanamantraiḥ sandhyāvandanamantrebhiḥ
Dativesandhyāvandanamantrāya sandhyāvandanamantrābhyām sandhyāvandanamantrebhyaḥ
Ablativesandhyāvandanamantrāt sandhyāvandanamantrābhyām sandhyāvandanamantrebhyaḥ
Genitivesandhyāvandanamantrasya sandhyāvandanamantrayoḥ sandhyāvandanamantrāṇām
Locativesandhyāvandanamantre sandhyāvandanamantrayoḥ sandhyāvandanamantreṣu

Compound sandhyāvandanamantra -

Adverb -sandhyāvandanamantram -sandhyāvandanamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria