सुबन्तावली ?सन्ध्यावन्दनमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमासन्ध्यावन्दनमन्त्रः सन्ध्यावन्दनमन्त्रौ सन्ध्यावन्दनमन्त्राः
सम्बोधनम्सन्ध्यावन्दनमन्त्र सन्ध्यावन्दनमन्त्रौ सन्ध्यावन्दनमन्त्राः
द्वितीयासन्ध्यावन्दनमन्त्रम् सन्ध्यावन्दनमन्त्रौ सन्ध्यावन्दनमन्त्रान्
तृतीयासन्ध्यावन्दनमन्त्रेण सन्ध्यावन्दनमन्त्राभ्याम् सन्ध्यावन्दनमन्त्रैः सन्ध्यावन्दनमन्त्रेभिः
चतुर्थीसन्ध्यावन्दनमन्त्राय सन्ध्यावन्दनमन्त्राभ्याम् सन्ध्यावन्दनमन्त्रेभ्यः
पञ्चमीसन्ध्यावन्दनमन्त्रात् सन्ध्यावन्दनमन्त्राभ्याम् सन्ध्यावन्दनमन्त्रेभ्यः
षष्ठीसन्ध्यावन्दनमन्त्रस्य सन्ध्यावन्दनमन्त्रयोः सन्ध्यावन्दनमन्त्राणाम्
सप्तमीसन्ध्यावन्दनमन्त्रे सन्ध्यावन्दनमन्त्रयोः सन्ध्यावन्दनमन्त्रेषु

समास सन्ध्यावन्दनमन्त्र

अव्यय ॰सन्ध्यावन्दनमन्त्रम् ॰सन्ध्यावन्दनमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria