Declension table of ?sandhivigrahakāyastha

Deva

MasculineSingularDualPlural
Nominativesandhivigrahakāyasthaḥ sandhivigrahakāyasthau sandhivigrahakāyasthāḥ
Vocativesandhivigrahakāyastha sandhivigrahakāyasthau sandhivigrahakāyasthāḥ
Accusativesandhivigrahakāyastham sandhivigrahakāyasthau sandhivigrahakāyasthān
Instrumentalsandhivigrahakāyasthena sandhivigrahakāyasthābhyām sandhivigrahakāyasthaiḥ sandhivigrahakāyasthebhiḥ
Dativesandhivigrahakāyasthāya sandhivigrahakāyasthābhyām sandhivigrahakāyasthebhyaḥ
Ablativesandhivigrahakāyasthāt sandhivigrahakāyasthābhyām sandhivigrahakāyasthebhyaḥ
Genitivesandhivigrahakāyasthasya sandhivigrahakāyasthayoḥ sandhivigrahakāyasthānām
Locativesandhivigrahakāyasthe sandhivigrahakāyasthayoḥ sandhivigrahakāyastheṣu

Compound sandhivigrahakāyastha -

Adverb -sandhivigrahakāyastham -sandhivigrahakāyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria