सुबन्तावली ?सन्धिविग्रहकायस्थ

Roma

पुमान्एकद्विबहु
प्रथमासन्धिविग्रहकायस्थः सन्धिविग्रहकायस्थौ सन्धिविग्रहकायस्थाः
सम्बोधनम्सन्धिविग्रहकायस्थ सन्धिविग्रहकायस्थौ सन्धिविग्रहकायस्थाः
द्वितीयासन्धिविग्रहकायस्थम् सन्धिविग्रहकायस्थौ सन्धिविग्रहकायस्थान्
तृतीयासन्धिविग्रहकायस्थेन सन्धिविग्रहकायस्थाभ्याम् सन्धिविग्रहकायस्थैः सन्धिविग्रहकायस्थेभिः
चतुर्थीसन्धिविग्रहकायस्थाय सन्धिविग्रहकायस्थाभ्याम् सन्धिविग्रहकायस्थेभ्यः
पञ्चमीसन्धिविग्रहकायस्थात् सन्धिविग्रहकायस्थाभ्याम् सन्धिविग्रहकायस्थेभ्यः
षष्ठीसन्धिविग्रहकायस्थस्य सन्धिविग्रहकायस्थयोः सन्धिविग्रहकायस्थानाम्
सप्तमीसन्धिविग्रहकायस्थे सन्धिविग्रहकायस्थयोः सन्धिविग्रहकायस्थेषु

समास सन्धिविग्रहकायस्थ

अव्यय ॰सन्धिविग्रहकायस्थम् ॰सन्धिविग्रहकायस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria