Declension table of ?sandhānakartṛ

Deva

MasculineSingularDualPlural
Nominativesandhānakartā sandhānakartārau sandhānakartāraḥ
Vocativesandhānakartaḥ sandhānakartārau sandhānakartāraḥ
Accusativesandhānakartāram sandhānakartārau sandhānakartṝn
Instrumentalsandhānakartrā sandhānakartṛbhyām sandhānakartṛbhiḥ
Dativesandhānakartre sandhānakartṛbhyām sandhānakartṛbhyaḥ
Ablativesandhānakartuḥ sandhānakartṛbhyām sandhānakartṛbhyaḥ
Genitivesandhānakartuḥ sandhānakartroḥ sandhānakartṝṇām
Locativesandhānakartari sandhānakartroḥ sandhānakartṛṣu

Compound sandhānakartṛ -

Adverb -sandhānakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria