सुबन्तावली ?सन्धानकर्तृ

Roma

पुमान्एकद्विबहु
प्रथमासन्धानकर्ता सन्धानकर्तारौ सन्धानकर्तारः
सम्बोधनम्सन्धानकर्तः सन्धानकर्तारौ सन्धानकर्तारः
द्वितीयासन्धानकर्तारम् सन्धानकर्तारौ सन्धानकर्तॄन्
तृतीयासन्धानकर्त्रा सन्धानकर्तृभ्याम् सन्धानकर्तृभिः
चतुर्थीसन्धानकर्त्रे सन्धानकर्तृभ्याम् सन्धानकर्तृभ्यः
पञ्चमीसन्धानकर्तुः सन्धानकर्तृभ्याम् सन्धानकर्तृभ्यः
षष्ठीसन्धानकर्तुः सन्धानकर्त्रोः सन्धानकर्तॄणाम्
सप्तमीसन्धानकर्तरि सन्धानकर्त्रोः सन्धानकर्तृषु

समास सन्धानकर्तृ

अव्यय ॰सन्धानकर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria