Declension table of ?sandehagandha

Deva

MasculineSingularDualPlural
Nominativesandehagandhaḥ sandehagandhau sandehagandhāḥ
Vocativesandehagandha sandehagandhau sandehagandhāḥ
Accusativesandehagandham sandehagandhau sandehagandhān
Instrumentalsandehagandhena sandehagandhābhyām sandehagandhaiḥ sandehagandhebhiḥ
Dativesandehagandhāya sandehagandhābhyām sandehagandhebhyaḥ
Ablativesandehagandhāt sandehagandhābhyām sandehagandhebhyaḥ
Genitivesandehagandhasya sandehagandhayoḥ sandehagandhānām
Locativesandehagandhe sandehagandhayoḥ sandehagandheṣu

Compound sandehagandha -

Adverb -sandehagandham -sandehagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria