सुबन्तावली ?सन्देहगन्ध

Roma

पुमान्एकद्विबहु
प्रथमासन्देहगन्धः सन्देहगन्धौ सन्देहगन्धाः
सम्बोधनम्सन्देहगन्ध सन्देहगन्धौ सन्देहगन्धाः
द्वितीयासन्देहगन्धम् सन्देहगन्धौ सन्देहगन्धान्
तृतीयासन्देहगन्धेन सन्देहगन्धाभ्याम् सन्देहगन्धैः सन्देहगन्धेभिः
चतुर्थीसन्देहगन्धाय सन्देहगन्धाभ्याम् सन्देहगन्धेभ्यः
पञ्चमीसन्देहगन्धात् सन्देहगन्धाभ्याम् सन्देहगन्धेभ्यः
षष्ठीसन्देहगन्धस्य सन्देहगन्धयोः सन्देहगन्धानाम्
सप्तमीसन्देहगन्धे सन्देहगन्धयोः सन्देहगन्धेषु

समास सन्देहगन्ध

अव्यय ॰सन्देहगन्धम् ॰सन्देहगन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria