Declension table of ?sandehadolāstha

Deva

MasculineSingularDualPlural
Nominativesandehadolāsthaḥ sandehadolāsthau sandehadolāsthāḥ
Vocativesandehadolāstha sandehadolāsthau sandehadolāsthāḥ
Accusativesandehadolāstham sandehadolāsthau sandehadolāsthān
Instrumentalsandehadolāsthena sandehadolāsthābhyām sandehadolāsthaiḥ sandehadolāsthebhiḥ
Dativesandehadolāsthāya sandehadolāsthābhyām sandehadolāsthebhyaḥ
Ablativesandehadolāsthāt sandehadolāsthābhyām sandehadolāsthebhyaḥ
Genitivesandehadolāsthasya sandehadolāsthayoḥ sandehadolāsthānām
Locativesandehadolāsthe sandehadolāsthayoḥ sandehadolāstheṣu

Compound sandehadolāstha -

Adverb -sandehadolāstham -sandehadolāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria