सुबन्तावली ?सन्देहदोलास्थ

Roma

पुमान्एकद्विबहु
प्रथमासन्देहदोलास्थः सन्देहदोलास्थौ सन्देहदोलास्थाः
सम्बोधनम्सन्देहदोलास्थ सन्देहदोलास्थौ सन्देहदोलास्थाः
द्वितीयासन्देहदोलास्थम् सन्देहदोलास्थौ सन्देहदोलास्थान्
तृतीयासन्देहदोलास्थेन सन्देहदोलास्थाभ्याम् सन्देहदोलास्थैः सन्देहदोलास्थेभिः
चतुर्थीसन्देहदोलास्थाय सन्देहदोलास्थाभ्याम् सन्देहदोलास्थेभ्यः
पञ्चमीसन्देहदोलास्थात् सन्देहदोलास्थाभ्याम् सन्देहदोलास्थेभ्यः
षष्ठीसन्देहदोलास्थस्य सन्देहदोलास्थयोः सन्देहदोलास्थानाम्
सप्तमीसन्देहदोलास्थे सन्देहदोलास्थयोः सन्देहदोलास्थेषु

समास सन्देहदोलास्थ

अव्यय ॰सन्देहदोलास्थम् ॰सन्देहदोलास्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria