Declension table of ?sandarbhaśuddha

Deva

MasculineSingularDualPlural
Nominativesandarbhaśuddhaḥ sandarbhaśuddhau sandarbhaśuddhāḥ
Vocativesandarbhaśuddha sandarbhaśuddhau sandarbhaśuddhāḥ
Accusativesandarbhaśuddham sandarbhaśuddhau sandarbhaśuddhān
Instrumentalsandarbhaśuddhena sandarbhaśuddhābhyām sandarbhaśuddhaiḥ sandarbhaśuddhebhiḥ
Dativesandarbhaśuddhāya sandarbhaśuddhābhyām sandarbhaśuddhebhyaḥ
Ablativesandarbhaśuddhāt sandarbhaśuddhābhyām sandarbhaśuddhebhyaḥ
Genitivesandarbhaśuddhasya sandarbhaśuddhayoḥ sandarbhaśuddhānām
Locativesandarbhaśuddhe sandarbhaśuddhayoḥ sandarbhaśuddheṣu

Compound sandarbhaśuddha -

Adverb -sandarbhaśuddham -sandarbhaśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria