Declension table of ?sandaṣṭakusumaśayanā

Deva

FeminineSingularDualPlural
Nominativesandaṣṭakusumaśayanā sandaṣṭakusumaśayane sandaṣṭakusumaśayanāḥ
Vocativesandaṣṭakusumaśayane sandaṣṭakusumaśayane sandaṣṭakusumaśayanāḥ
Accusativesandaṣṭakusumaśayanām sandaṣṭakusumaśayane sandaṣṭakusumaśayanāḥ
Instrumentalsandaṣṭakusumaśayanayā sandaṣṭakusumaśayanābhyām sandaṣṭakusumaśayanābhiḥ
Dativesandaṣṭakusumaśayanāyai sandaṣṭakusumaśayanābhyām sandaṣṭakusumaśayanābhyaḥ
Ablativesandaṣṭakusumaśayanāyāḥ sandaṣṭakusumaśayanābhyām sandaṣṭakusumaśayanābhyaḥ
Genitivesandaṣṭakusumaśayanāyāḥ sandaṣṭakusumaśayanayoḥ sandaṣṭakusumaśayanānām
Locativesandaṣṭakusumaśayanāyām sandaṣṭakusumaśayanayoḥ sandaṣṭakusumaśayanāsu

Adverb -sandaṣṭakusumaśayanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria