सुबन्तावली ?सन्दष्टकुसुमशयना

Roma

स्त्रीएकद्विबहु
प्रथमासन्दष्टकुसुमशयना सन्दष्टकुसुमशयने सन्दष्टकुसुमशयनाः
सम्बोधनम्सन्दष्टकुसुमशयने सन्दष्टकुसुमशयने सन्दष्टकुसुमशयनाः
द्वितीयासन्दष्टकुसुमशयनाम् सन्दष्टकुसुमशयने सन्दष्टकुसुमशयनाः
तृतीयासन्दष्टकुसुमशयनया सन्दष्टकुसुमशयनाभ्याम् सन्दष्टकुसुमशयनाभिः
चतुर्थीसन्दष्टकुसुमशयनायै सन्दष्टकुसुमशयनाभ्याम् सन्दष्टकुसुमशयनाभ्यः
पञ्चमीसन्दष्टकुसुमशयनायाः सन्दष्टकुसुमशयनाभ्याम् सन्दष्टकुसुमशयनाभ्यः
षष्ठीसन्दष्टकुसुमशयनायाः सन्दष्टकुसुमशयनयोः सन्दष्टकुसुमशयनानाम्
सप्तमीसन्दष्टकुसुमशयनायाम् सन्दष्टकुसुमशयनयोः सन्दष्टकुसुमशयनासु

अव्यय ॰सन्दष्टकुसुमशयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria