Declension table of ?sañcikṣipsu

Deva

MasculineSingularDualPlural
Nominativesañcikṣipsuḥ sañcikṣipsū sañcikṣipsavaḥ
Vocativesañcikṣipso sañcikṣipsū sañcikṣipsavaḥ
Accusativesañcikṣipsum sañcikṣipsū sañcikṣipsūn
Instrumentalsañcikṣipsunā sañcikṣipsubhyām sañcikṣipsubhiḥ
Dativesañcikṣipsave sañcikṣipsubhyām sañcikṣipsubhyaḥ
Ablativesañcikṣipsoḥ sañcikṣipsubhyām sañcikṣipsubhyaḥ
Genitivesañcikṣipsoḥ sañcikṣipsvoḥ sañcikṣipsūnām
Locativesañcikṣipsau sañcikṣipsvoḥ sañcikṣipsuṣu

Compound sañcikṣipsu -

Adverb -sañcikṣipsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria