सुबन्तावली ?सञ्चिक्षिप्सु

Roma

पुमान्एकद्विबहु
प्रथमासञ्चिक्षिप्सुः सञ्चिक्षिप्सू सञ्चिक्षिप्सवः
सम्बोधनम्सञ्चिक्षिप्सो सञ्चिक्षिप्सू सञ्चिक्षिप्सवः
द्वितीयासञ्चिक्षिप्सुम् सञ्चिक्षिप्सू सञ्चिक्षिप्सून्
तृतीयासञ्चिक्षिप्सुना सञ्चिक्षिप्सुभ्याम् सञ्चिक्षिप्सुभिः
चतुर्थीसञ्चिक्षिप्सवे सञ्चिक्षिप्सुभ्याम् सञ्चिक्षिप्सुभ्यः
पञ्चमीसञ्चिक्षिप्सोः सञ्चिक्षिप्सुभ्याम् सञ्चिक्षिप्सुभ्यः
षष्ठीसञ्चिक्षिप्सोः सञ्चिक्षिप्स्वोः सञ्चिक्षिप्सूनाम्
सप्तमीसञ्चिक्षिप्सौ सञ्चिक्षिप्स्वोः सञ्चिक्षिप्सुषु

समास सञ्चिक्षिप्सु

अव्यय ॰सञ्चिक्षिप्सु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria