Declension table of ?rūpataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativerūpataraṅgiṇī rūpataraṅgiṇyau rūpataraṅgiṇyaḥ
Vocativerūpataraṅgiṇi rūpataraṅgiṇyau rūpataraṅgiṇyaḥ
Accusativerūpataraṅgiṇīm rūpataraṅgiṇyau rūpataraṅgiṇīḥ
Instrumentalrūpataraṅgiṇyā rūpataraṅgiṇībhyām rūpataraṅgiṇībhiḥ
Dativerūpataraṅgiṇyai rūpataraṅgiṇībhyām rūpataraṅgiṇībhyaḥ
Ablativerūpataraṅgiṇyāḥ rūpataraṅgiṇībhyām rūpataraṅgiṇībhyaḥ
Genitiverūpataraṅgiṇyāḥ rūpataraṅgiṇyoḥ rūpataraṅgiṇīnām
Locativerūpataraṅgiṇyām rūpataraṅgiṇyoḥ rūpataraṅgiṇīṣu

Compound rūpataraṅgiṇi - rūpataraṅgiṇī -

Adverb -rūpataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria