सुबन्तावली ?रूपतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमारूपतरङ्गिणी रूपतरङ्गिण्यौ रूपतरङ्गिण्यः
सम्बोधनम्रूपतरङ्गिणि रूपतरङ्गिण्यौ रूपतरङ्गिण्यः
द्वितीयारूपतरङ्गिणीम् रूपतरङ्गिण्यौ रूपतरङ्गिणीः
तृतीयारूपतरङ्गिण्या रूपतरङ्गिणीभ्याम् रूपतरङ्गिणीभिः
चतुर्थीरूपतरङ्गिण्यै रूपतरङ्गिणीभ्याम् रूपतरङ्गिणीभ्यः
पञ्चमीरूपतरङ्गिण्याः रूपतरङ्गिणीभ्याम् रूपतरङ्गिणीभ्यः
षष्ठीरूपतरङ्गिण्याः रूपतरङ्गिण्योः रूपतरङ्गिणीनाम्
सप्तमीरूपतरङ्गिण्याम् रूपतरङ्गिण्योः रूपतरङ्गिणीषु

समास रूपतरङ्गिणि रूपतरङ्गिणी

अव्यय ॰रूपतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria