Declension table of rūpasamṛddha

Deva

MasculineSingularDualPlural
Nominativerūpasamṛddhaḥ rūpasamṛddhau rūpasamṛddhāḥ
Vocativerūpasamṛddha rūpasamṛddhau rūpasamṛddhāḥ
Accusativerūpasamṛddham rūpasamṛddhau rūpasamṛddhān
Instrumentalrūpasamṛddhena rūpasamṛddhābhyām rūpasamṛddhaiḥ rūpasamṛddhebhiḥ
Dativerūpasamṛddhāya rūpasamṛddhābhyām rūpasamṛddhebhyaḥ
Ablativerūpasamṛddhāt rūpasamṛddhābhyām rūpasamṛddhebhyaḥ
Genitiverūpasamṛddhasya rūpasamṛddhayoḥ rūpasamṛddhānām
Locativerūpasamṛddhe rūpasamṛddhayoḥ rūpasamṛddheṣu

Compound rūpasamṛddha -

Adverb -rūpasamṛddham -rūpasamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria