Declension table of ?rūparasagandhasparśavat

Deva

MasculineSingularDualPlural
Nominativerūparasagandhasparśavān rūparasagandhasparśavantau rūparasagandhasparśavantaḥ
Vocativerūparasagandhasparśavan rūparasagandhasparśavantau rūparasagandhasparśavantaḥ
Accusativerūparasagandhasparśavantam rūparasagandhasparśavantau rūparasagandhasparśavataḥ
Instrumentalrūparasagandhasparśavatā rūparasagandhasparśavadbhyām rūparasagandhasparśavadbhiḥ
Dativerūparasagandhasparśavate rūparasagandhasparśavadbhyām rūparasagandhasparśavadbhyaḥ
Ablativerūparasagandhasparśavataḥ rūparasagandhasparśavadbhyām rūparasagandhasparśavadbhyaḥ
Genitiverūparasagandhasparśavataḥ rūparasagandhasparśavatoḥ rūparasagandhasparśavatām
Locativerūparasagandhasparśavati rūparasagandhasparśavatoḥ rūparasagandhasparśavatsu

Compound rūparasagandhasparśavat -

Adverb -rūparasagandhasparśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria