सुबन्तावली ?रूपरसगन्धस्पर्शवत्

Roma

पुमान्एकद्विबहु
प्रथमारूपरसगन्धस्पर्शवान् रूपरसगन्धस्पर्शवन्तौ रूपरसगन्धस्पर्शवन्तः
सम्बोधनम्रूपरसगन्धस्पर्शवन् रूपरसगन्धस्पर्शवन्तौ रूपरसगन्धस्पर्शवन्तः
द्वितीयारूपरसगन्धस्पर्शवन्तम् रूपरसगन्धस्पर्शवन्तौ रूपरसगन्धस्पर्शवतः
तृतीयारूपरसगन्धस्पर्शवता रूपरसगन्धस्पर्शवद्भ्याम् रूपरसगन्धस्पर्शवद्भिः
चतुर्थीरूपरसगन्धस्पर्शवते रूपरसगन्धस्पर्शवद्भ्याम् रूपरसगन्धस्पर्शवद्भ्यः
पञ्चमीरूपरसगन्धस्पर्शवतः रूपरसगन्धस्पर्शवद्भ्याम् रूपरसगन्धस्पर्शवद्भ्यः
षष्ठीरूपरसगन्धस्पर्शवतः रूपरसगन्धस्पर्शवतोः रूपरसगन्धस्पर्शवताम्
सप्तमीरूपरसगन्धस्पर्शवति रूपरसगन्धस्पर्शवतोः रूपरसगन्धस्पर्शवत्सु

समास रूपरसगन्धस्पर्शवत्

अव्यय ॰रूपरसगन्धस्पर्शवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria