Declension table of rūpalatā

Deva

FeminineSingularDualPlural
Nominativerūpalatā rūpalate rūpalatāḥ
Vocativerūpalate rūpalate rūpalatāḥ
Accusativerūpalatām rūpalate rūpalatāḥ
Instrumentalrūpalatayā rūpalatābhyām rūpalatābhiḥ
Dativerūpalatāyai rūpalatābhyām rūpalatābhyaḥ
Ablativerūpalatāyāḥ rūpalatābhyām rūpalatābhyaḥ
Genitiverūpalatāyāḥ rūpalatayoḥ rūpalatānām
Locativerūpalatāyām rūpalatayoḥ rūpalatāsu

Adverb -rūpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria