Declension table of rūpaka

Deva

MasculineSingularDualPlural
Nominativerūpakaḥ rūpakau rūpakāḥ
Vocativerūpaka rūpakau rūpakāḥ
Accusativerūpakam rūpakau rūpakān
Instrumentalrūpakeṇa rūpakābhyām rūpakaiḥ rūpakebhiḥ
Dativerūpakāya rūpakābhyām rūpakebhyaḥ
Ablativerūpakāt rūpakābhyām rūpakebhyaḥ
Genitiverūpakasya rūpakayoḥ rūpakāṇām
Locativerūpake rūpakayoḥ rūpakeṣu

Compound rūpaka -

Adverb -rūpakam -rūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria