Declension table of ?rūḍhaparicchada

Deva

NeuterSingularDualPlural
Nominativerūḍhaparicchadam rūḍhaparicchade rūḍhaparicchadāni
Vocativerūḍhaparicchada rūḍhaparicchade rūḍhaparicchadāni
Accusativerūḍhaparicchadam rūḍhaparicchade rūḍhaparicchadāni
Instrumentalrūḍhaparicchadena rūḍhaparicchadābhyām rūḍhaparicchadaiḥ
Dativerūḍhaparicchadāya rūḍhaparicchadābhyām rūḍhaparicchadebhyaḥ
Ablativerūḍhaparicchadāt rūḍhaparicchadābhyām rūḍhaparicchadebhyaḥ
Genitiverūḍhaparicchadasya rūḍhaparicchadayoḥ rūḍhaparicchadānām
Locativerūḍhaparicchade rūḍhaparicchadayoḥ rūḍhaparicchadeṣu

Compound rūḍhaparicchada -

Adverb -rūḍhaparicchadam -rūḍhaparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria