सुबन्तावली ?रूढपरिच्छद

Roma

नपुंसकम्एकद्विबहु
प्रथमारूढपरिच्छदम् रूढपरिच्छदे रूढपरिच्छदानि
सम्बोधनम्रूढपरिच्छद रूढपरिच्छदे रूढपरिच्छदानि
द्वितीयारूढपरिच्छदम् रूढपरिच्छदे रूढपरिच्छदानि
तृतीयारूढपरिच्छदेन रूढपरिच्छदाभ्याम् रूढपरिच्छदैः
चतुर्थीरूढपरिच्छदाय रूढपरिच्छदाभ्याम् रूढपरिच्छदेभ्यः
पञ्चमीरूढपरिच्छदात् रूढपरिच्छदाभ्याम् रूढपरिच्छदेभ्यः
षष्ठीरूढपरिच्छदस्य रूढपरिच्छदयोः रूढपरिच्छदानाम्
सप्तमीरूढपरिच्छदे रूढपरिच्छदयोः रूढपरिच्छदेषु

समास रूढपरिच्छद

अव्यय ॰रूढपरिच्छदम् ॰रूढपरिच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria