Declension table of ?rukmiṇīcampū

Deva

FeminineSingularDualPlural
Nominativerukmiṇīcampūḥ rukmiṇīcampuvau rukmiṇīcampuvaḥ
Vocativerukmiṇīcampūḥ rukmiṇīcampu rukmiṇīcampuvau rukmiṇīcampuvaḥ
Accusativerukmiṇīcampuvam rukmiṇīcampuvau rukmiṇīcampuvaḥ
Instrumentalrukmiṇīcampuvā rukmiṇīcampūbhyām rukmiṇīcampūbhiḥ
Dativerukmiṇīcampuvai rukmiṇīcampuve rukmiṇīcampūbhyām rukmiṇīcampūbhyaḥ
Ablativerukmiṇīcampuvāḥ rukmiṇīcampuvaḥ rukmiṇīcampūbhyām rukmiṇīcampūbhyaḥ
Genitiverukmiṇīcampuvāḥ rukmiṇīcampuvaḥ rukmiṇīcampuvoḥ rukmiṇīcampūnām rukmiṇīcampuvām
Locativerukmiṇīcampuvi rukmiṇīcampuvām rukmiṇīcampuvoḥ rukmiṇīcampūṣu

Compound rukmiṇīcampū -

Adverb -rukmiṇīcampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria