सुबन्तावली ?रुक्मिणीचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमारुक्मिणीचम्पूः रुक्मिणीचम्पुवौ रुक्मिणीचम्पुवः
सम्बोधनम्रुक्मिणीचम्पूः रुक्मिणीचम्पु रुक्मिणीचम्पुवौ रुक्मिणीचम्पुवः
द्वितीयारुक्मिणीचम्पुवम् रुक्मिणीचम्पुवौ रुक्मिणीचम्पुवः
तृतीयारुक्मिणीचम्पुवा रुक्मिणीचम्पूभ्याम् रुक्मिणीचम्पूभिः
चतुर्थीरुक्मिणीचम्पुवै रुक्मिणीचम्पुवे रुक्मिणीचम्पूभ्याम् रुक्मिणीचम्पूभ्यः
पञ्चमीरुक्मिणीचम्पुवाः रुक्मिणीचम्पुवः रुक्मिणीचम्पूभ्याम् रुक्मिणीचम्पूभ्यः
षष्ठीरुक्मिणीचम्पुवाः रुक्मिणीचम्पुवः रुक्मिणीचम्पुवोः रुक्मिणीचम्पूनाम् रुक्मिणीचम्पुवाम्
सप्तमीरुक्मिणीचम्पुवि रुक्मिणीचम्पुवाम् रुक्मिणीचम्पुवोः रुक्मिणीचम्पूषु

समास रुक्मिणीचम्पू

अव्यय ॰रुक्मिणीचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria