Declension table of ?rukmavatā

Deva

FeminineSingularDualPlural
Nominativerukmavatā rukmavate rukmavatāḥ
Vocativerukmavate rukmavate rukmavatāḥ
Accusativerukmavatām rukmavate rukmavatāḥ
Instrumentalrukmavatayā rukmavatābhyām rukmavatābhiḥ
Dativerukmavatāyai rukmavatābhyām rukmavatābhyaḥ
Ablativerukmavatāyāḥ rukmavatābhyām rukmavatābhyaḥ
Genitiverukmavatāyāḥ rukmavatayoḥ rukmavatānām
Locativerukmavatāyām rukmavatayoḥ rukmavatāsu

Adverb -rukmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria