सुबन्तावली ?रुक्मवता

Roma

स्त्रीएकद्विबहु
प्रथमारुक्मवता रुक्मवते रुक्मवताः
सम्बोधनम्रुक्मवते रुक्मवते रुक्मवताः
द्वितीयारुक्मवताम् रुक्मवते रुक्मवताः
तृतीयारुक्मवतया रुक्मवताभ्याम् रुक्मवताभिः
चतुर्थीरुक्मवतायै रुक्मवताभ्याम् रुक्मवताभ्यः
पञ्चमीरुक्मवतायाः रुक्मवताभ्याम् रुक्मवताभ्यः
षष्ठीरुक्मवतायाः रुक्मवतयोः रुक्मवतानाम्
सप्तमीरुक्मवतायाम् रुक्मवतयोः रुक्मवतासु

अव्यय ॰रुक्मवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria