Declension table of ?rukmāṅgadacaritra

Deva

NeuterSingularDualPlural
Nominativerukmāṅgadacaritram rukmāṅgadacaritre rukmāṅgadacaritrāṇi
Vocativerukmāṅgadacaritra rukmāṅgadacaritre rukmāṅgadacaritrāṇi
Accusativerukmāṅgadacaritram rukmāṅgadacaritre rukmāṅgadacaritrāṇi
Instrumentalrukmāṅgadacaritreṇa rukmāṅgadacaritrābhyām rukmāṅgadacaritraiḥ
Dativerukmāṅgadacaritrāya rukmāṅgadacaritrābhyām rukmāṅgadacaritrebhyaḥ
Ablativerukmāṅgadacaritrāt rukmāṅgadacaritrābhyām rukmāṅgadacaritrebhyaḥ
Genitiverukmāṅgadacaritrasya rukmāṅgadacaritrayoḥ rukmāṅgadacaritrāṇām
Locativerukmāṅgadacaritre rukmāṅgadacaritrayoḥ rukmāṅgadacaritreṣu

Compound rukmāṅgadacaritra -

Adverb -rukmāṅgadacaritram -rukmāṅgadacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria