सुबन्तावली ?रुक्माङ्गदचरित्र

Roma

नपुंसकम्एकद्विबहु
प्रथमारुक्माङ्गदचरित्रम् रुक्माङ्गदचरित्रे रुक्माङ्गदचरित्राणि
सम्बोधनम्रुक्माङ्गदचरित्र रुक्माङ्गदचरित्रे रुक्माङ्गदचरित्राणि
द्वितीयारुक्माङ्गदचरित्रम् रुक्माङ्गदचरित्रे रुक्माङ्गदचरित्राणि
तृतीयारुक्माङ्गदचरित्रेण रुक्माङ्गदचरित्राभ्याम् रुक्माङ्गदचरित्रैः
चतुर्थीरुक्माङ्गदचरित्राय रुक्माङ्गदचरित्राभ्याम् रुक्माङ्गदचरित्रेभ्यः
पञ्चमीरुक्माङ्गदचरित्रात् रुक्माङ्गदचरित्राभ्याम् रुक्माङ्गदचरित्रेभ्यः
षष्ठीरुक्माङ्गदचरित्रस्य रुक्माङ्गदचरित्रयोः रुक्माङ्गदचरित्राणाम्
सप्तमीरुक्माङ्गदचरित्रे रुक्माङ्गदचरित्रयोः रुक्माङ्गदचरित्रेषु

समास रुक्माङ्गदचरित्र

अव्यय ॰रुक्माङ्गदचरित्रम् ॰रुक्माङ्गदचरित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria