Declension table of ?rudrayāmalādisaṅgraha

Deva

MasculineSingularDualPlural
Nominativerudrayāmalādisaṅgrahaḥ rudrayāmalādisaṅgrahau rudrayāmalādisaṅgrahāḥ
Vocativerudrayāmalādisaṅgraha rudrayāmalādisaṅgrahau rudrayāmalādisaṅgrahāḥ
Accusativerudrayāmalādisaṅgraham rudrayāmalādisaṅgrahau rudrayāmalādisaṅgrahān
Instrumentalrudrayāmalādisaṅgraheṇa rudrayāmalādisaṅgrahābhyām rudrayāmalādisaṅgrahaiḥ rudrayāmalādisaṅgrahebhiḥ
Dativerudrayāmalādisaṅgrahāya rudrayāmalādisaṅgrahābhyām rudrayāmalādisaṅgrahebhyaḥ
Ablativerudrayāmalādisaṅgrahāt rudrayāmalādisaṅgrahābhyām rudrayāmalādisaṅgrahebhyaḥ
Genitiverudrayāmalādisaṅgrahasya rudrayāmalādisaṅgrahayoḥ rudrayāmalādisaṅgrahāṇām
Locativerudrayāmalādisaṅgrahe rudrayāmalādisaṅgrahayoḥ rudrayāmalādisaṅgraheṣu

Compound rudrayāmalādisaṅgraha -

Adverb -rudrayāmalādisaṅgraham -rudrayāmalādisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria