सुबन्तावली ?रुद्रयामलादिसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमारुद्रयामलादिसङ्ग्रहः रुद्रयामलादिसङ्ग्रहौ रुद्रयामलादिसङ्ग्रहाः
सम्बोधनम्रुद्रयामलादिसङ्ग्रह रुद्रयामलादिसङ्ग्रहौ रुद्रयामलादिसङ्ग्रहाः
द्वितीयारुद्रयामलादिसङ्ग्रहम् रुद्रयामलादिसङ्ग्रहौ रुद्रयामलादिसङ्ग्रहान्
तृतीयारुद्रयामलादिसङ्ग्रहेण रुद्रयामलादिसङ्ग्रहाभ्याम् रुद्रयामलादिसङ्ग्रहैः रुद्रयामलादिसङ्ग्रहेभिः
चतुर्थीरुद्रयामलादिसङ्ग्रहाय रुद्रयामलादिसङ्ग्रहाभ्याम् रुद्रयामलादिसङ्ग्रहेभ्यः
पञ्चमीरुद्रयामलादिसङ्ग्रहात् रुद्रयामलादिसङ्ग्रहाभ्याम् रुद्रयामलादिसङ्ग्रहेभ्यः
षष्ठीरुद्रयामलादिसङ्ग्रहस्य रुद्रयामलादिसङ्ग्रहयोः रुद्रयामलादिसङ्ग्रहाणाम्
सप्तमीरुद्रयामलादिसङ्ग्रहे रुद्रयामलादिसङ्ग्रहयोः रुद्रयामलादिसङ्ग्रहेषु

समास रुद्रयामलादिसङ्ग्रह

अव्यय ॰रुद्रयामलादिसङ्ग्रहम् ॰रुद्रयामलादिसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria