Declension table of ?rudraskandasvāmin

Deva

MasculineSingularDualPlural
Nominativerudraskandasvāmī rudraskandasvāminau rudraskandasvāminaḥ
Vocativerudraskandasvāmin rudraskandasvāminau rudraskandasvāminaḥ
Accusativerudraskandasvāminam rudraskandasvāminau rudraskandasvāminaḥ
Instrumentalrudraskandasvāminā rudraskandasvāmibhyām rudraskandasvāmibhiḥ
Dativerudraskandasvāmine rudraskandasvāmibhyām rudraskandasvāmibhyaḥ
Ablativerudraskandasvāminaḥ rudraskandasvāmibhyām rudraskandasvāmibhyaḥ
Genitiverudraskandasvāminaḥ rudraskandasvāminoḥ rudraskandasvāminām
Locativerudraskandasvāmini rudraskandasvāminoḥ rudraskandasvāmiṣu

Compound rudraskandasvāmi -

Adverb -rudraskandasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria