सुबन्तावली ?रुद्रस्कन्दस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमारुद्रस्कन्दस्वामी रुद्रस्कन्दस्वामिनौ रुद्रस्कन्दस्वामिनः
सम्बोधनम्रुद्रस्कन्दस्वामिन् रुद्रस्कन्दस्वामिनौ रुद्रस्कन्दस्वामिनः
द्वितीयारुद्रस्कन्दस्वामिनम् रुद्रस्कन्दस्वामिनौ रुद्रस्कन्दस्वामिनः
तृतीयारुद्रस्कन्दस्वामिना रुद्रस्कन्दस्वामिभ्याम् रुद्रस्कन्दस्वामिभिः
चतुर्थीरुद्रस्कन्दस्वामिने रुद्रस्कन्दस्वामिभ्याम् रुद्रस्कन्दस्वामिभ्यः
पञ्चमीरुद्रस्कन्दस्वामिनः रुद्रस्कन्दस्वामिभ्याम् रुद्रस्कन्दस्वामिभ्यः
षष्ठीरुद्रस्कन्दस्वामिनः रुद्रस्कन्दस्वामिनोः रुद्रस्कन्दस्वामिनाम्
सप्तमीरुद्रस्कन्दस्वामिनि रुद्रस्कन्दस्वामिनोः रुद्रस्कन्दस्वामिषु

समास रुद्रस्कन्दस्वामि

अव्यय ॰रुद्रस्कन्दस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria