Declension table of ?rudrapraśna

Deva

MasculineSingularDualPlural
Nominativerudrapraśnaḥ rudrapraśnau rudrapraśnāḥ
Vocativerudrapraśna rudrapraśnau rudrapraśnāḥ
Accusativerudrapraśnam rudrapraśnau rudrapraśnān
Instrumentalrudrapraśnena rudrapraśnābhyām rudrapraśnaiḥ rudrapraśnebhiḥ
Dativerudrapraśnāya rudrapraśnābhyām rudrapraśnebhyaḥ
Ablativerudrapraśnāt rudrapraśnābhyām rudrapraśnebhyaḥ
Genitiverudrapraśnasya rudrapraśnayoḥ rudrapraśnānām
Locativerudrapraśne rudrapraśnayoḥ rudrapraśneṣu

Compound rudrapraśna -

Adverb -rudrapraśnam -rudrapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria