सुबन्तावली ?रुद्रप्रश्न

Roma

पुमान्एकद्विबहु
प्रथमारुद्रप्रश्नः रुद्रप्रश्नौ रुद्रप्रश्नाः
सम्बोधनम्रुद्रप्रश्न रुद्रप्रश्नौ रुद्रप्रश्नाः
द्वितीयारुद्रप्रश्नम् रुद्रप्रश्नौ रुद्रप्रश्नान्
तृतीयारुद्रप्रश्नेन रुद्रप्रश्नाभ्याम् रुद्रप्रश्नैः रुद्रप्रश्नेभिः
चतुर्थीरुद्रप्रश्नाय रुद्रप्रश्नाभ्याम् रुद्रप्रश्नेभ्यः
पञ्चमीरुद्रप्रश्नात् रुद्रप्रश्नाभ्याम् रुद्रप्रश्नेभ्यः
षष्ठीरुद्रप्रश्नस्य रुद्रप्रश्नयोः रुद्रप्रश्नानाम्
सप्तमीरुद्रप्रश्ने रुद्रप्रश्नयोः रुद्रप्रश्नेषु

समास रुद्रप्रश्न

अव्यय ॰रुद्रप्रश्नम् ॰रुद्रप्रश्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria