Declension table of ?rudraprayāga

Deva

MasculineSingularDualPlural
Nominativerudraprayāgaḥ rudraprayāgau rudraprayāgāḥ
Vocativerudraprayāga rudraprayāgau rudraprayāgāḥ
Accusativerudraprayāgam rudraprayāgau rudraprayāgān
Instrumentalrudraprayāgeṇa rudraprayāgābhyām rudraprayāgaiḥ rudraprayāgebhiḥ
Dativerudraprayāgāya rudraprayāgābhyām rudraprayāgebhyaḥ
Ablativerudraprayāgāt rudraprayāgābhyām rudraprayāgebhyaḥ
Genitiverudraprayāgasya rudraprayāgayoḥ rudraprayāgāṇām
Locativerudraprayāge rudraprayāgayoḥ rudraprayāgeṣu

Compound rudraprayāga -

Adverb -rudraprayāgam -rudraprayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria