सुबन्तावली ?रुद्रप्रयाग

Roma

पुमान्एकद्विबहु
प्रथमारुद्रप्रयागः रुद्रप्रयागौ रुद्रप्रयागाः
सम्बोधनम्रुद्रप्रयाग रुद्रप्रयागौ रुद्रप्रयागाः
द्वितीयारुद्रप्रयागम् रुद्रप्रयागौ रुद्रप्रयागान्
तृतीयारुद्रप्रयागेण रुद्रप्रयागाभ्याम् रुद्रप्रयागैः रुद्रप्रयागेभिः
चतुर्थीरुद्रप्रयागाय रुद्रप्रयागाभ्याम् रुद्रप्रयागेभ्यः
पञ्चमीरुद्रप्रयागात् रुद्रप्रयागाभ्याम् रुद्रप्रयागेभ्यः
षष्ठीरुद्रप्रयागस्य रुद्रप्रयागयोः रुद्रप्रयागाणाम्
सप्तमीरुद्रप्रयागे रुद्रप्रयागयोः रुद्रप्रयागेषु

समास रुद्रप्रयाग

अव्यय ॰रुद्रप्रयागम् ॰रुद्रप्रयागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria