Declension table of ?rudrapratāpa

Deva

MasculineSingularDualPlural
Nominativerudrapratāpaḥ rudrapratāpau rudrapratāpāḥ
Vocativerudrapratāpa rudrapratāpau rudrapratāpāḥ
Accusativerudrapratāpam rudrapratāpau rudrapratāpān
Instrumentalrudrapratāpena rudrapratāpābhyām rudrapratāpaiḥ rudrapratāpebhiḥ
Dativerudrapratāpāya rudrapratāpābhyām rudrapratāpebhyaḥ
Ablativerudrapratāpāt rudrapratāpābhyām rudrapratāpebhyaḥ
Genitiverudrapratāpasya rudrapratāpayoḥ rudrapratāpānām
Locativerudrapratāpe rudrapratāpayoḥ rudrapratāpeṣu

Compound rudrapratāpa -

Adverb -rudrapratāpam -rudrapratāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria