सुबन्तावली ?रुद्रप्रताप

Roma

पुमान्एकद्विबहु
प्रथमारुद्रप्रतापः रुद्रप्रतापौ रुद्रप्रतापाः
सम्बोधनम्रुद्रप्रताप रुद्रप्रतापौ रुद्रप्रतापाः
द्वितीयारुद्रप्रतापम् रुद्रप्रतापौ रुद्रप्रतापान्
तृतीयारुद्रप्रतापेन रुद्रप्रतापाभ्याम् रुद्रप्रतापैः रुद्रप्रतापेभिः
चतुर्थीरुद्रप्रतापाय रुद्रप्रतापाभ्याम् रुद्रप्रतापेभ्यः
पञ्चमीरुद्रप्रतापात् रुद्रप्रतापाभ्याम् रुद्रप्रतापेभ्यः
षष्ठीरुद्रप्रतापस्य रुद्रप्रतापयोः रुद्रप्रतापानाम्
सप्तमीरुद्रप्रतापे रुद्रप्रतापयोः रुद्रप्रतापेषु

समास रुद्रप्रताप

अव्यय ॰रुद्रप्रतापम् ॰रुद्रप्रतापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria