Declension table of ?rudrajābālopaniṣad

Deva

FeminineSingularDualPlural
Nominativerudrajābālopaniṣat rudrajābālopaniṣadau rudrajābālopaniṣadaḥ
Vocativerudrajābālopaniṣat rudrajābālopaniṣadau rudrajābālopaniṣadaḥ
Accusativerudrajābālopaniṣadam rudrajābālopaniṣadau rudrajābālopaniṣadaḥ
Instrumentalrudrajābālopaniṣadā rudrajābālopaniṣadbhyām rudrajābālopaniṣadbhiḥ
Dativerudrajābālopaniṣade rudrajābālopaniṣadbhyām rudrajābālopaniṣadbhyaḥ
Ablativerudrajābālopaniṣadaḥ rudrajābālopaniṣadbhyām rudrajābālopaniṣadbhyaḥ
Genitiverudrajābālopaniṣadaḥ rudrajābālopaniṣadoḥ rudrajābālopaniṣadām
Locativerudrajābālopaniṣadi rudrajābālopaniṣadoḥ rudrajābālopaniṣatsu

Compound rudrajābālopaniṣat -

Adverb -rudrajābālopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria