सुबन्तावली ?रुद्रजाबालोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमारुद्रजाबालोपनिषत् रुद्रजाबालोपनिषदौ रुद्रजाबालोपनिषदः
सम्बोधनम्रुद्रजाबालोपनिषत् रुद्रजाबालोपनिषदौ रुद्रजाबालोपनिषदः
द्वितीयारुद्रजाबालोपनिषदम् रुद्रजाबालोपनिषदौ रुद्रजाबालोपनिषदः
तृतीयारुद्रजाबालोपनिषदा रुद्रजाबालोपनिषद्भ्याम् रुद्रजाबालोपनिषद्भिः
चतुर्थीरुद्रजाबालोपनिषदे रुद्रजाबालोपनिषद्भ्याम् रुद्रजाबालोपनिषद्भ्यः
पञ्चमीरुद्रजाबालोपनिषदः रुद्रजाबालोपनिषद्भ्याम् रुद्रजाबालोपनिषद्भ्यः
षष्ठीरुद्रजाबालोपनिषदः रुद्रजाबालोपनिषदोः रुद्रजाबालोपनिषदाम्
सप्तमीरुद्रजाबालोपनिषदि रुद्रजाबालोपनिषदोः रुद्रजाबालोपनिषत्सु

समास रुद्रजाबालोपनिषत्

अव्यय ॰रुद्रजाबालोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria