Declension table of rudrahṛdayopaniṣad

Deva

FeminineSingularDualPlural
Nominativerudrahṛdayopaniṣat rudrahṛdayopaniṣadau rudrahṛdayopaniṣadaḥ
Vocativerudrahṛdayopaniṣat rudrahṛdayopaniṣadau rudrahṛdayopaniṣadaḥ
Accusativerudrahṛdayopaniṣadam rudrahṛdayopaniṣadau rudrahṛdayopaniṣadaḥ
Instrumentalrudrahṛdayopaniṣadā rudrahṛdayopaniṣadbhyām rudrahṛdayopaniṣadbhiḥ
Dativerudrahṛdayopaniṣade rudrahṛdayopaniṣadbhyām rudrahṛdayopaniṣadbhyaḥ
Ablativerudrahṛdayopaniṣadaḥ rudrahṛdayopaniṣadbhyām rudrahṛdayopaniṣadbhyaḥ
Genitiverudrahṛdayopaniṣadaḥ rudrahṛdayopaniṣadoḥ rudrahṛdayopaniṣadām
Locativerudrahṛdayopaniṣadi rudrahṛdayopaniṣadoḥ rudrahṛdayopaniṣatsu

Compound rudrahṛdayopaniṣat -

Adverb -rudrahṛdayopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria