Declension table of ?rudradhyānavarṇana

Deva

NeuterSingularDualPlural
Nominativerudradhyānavarṇanam rudradhyānavarṇane rudradhyānavarṇanāni
Vocativerudradhyānavarṇana rudradhyānavarṇane rudradhyānavarṇanāni
Accusativerudradhyānavarṇanam rudradhyānavarṇane rudradhyānavarṇanāni
Instrumentalrudradhyānavarṇanena rudradhyānavarṇanābhyām rudradhyānavarṇanaiḥ
Dativerudradhyānavarṇanāya rudradhyānavarṇanābhyām rudradhyānavarṇanebhyaḥ
Ablativerudradhyānavarṇanāt rudradhyānavarṇanābhyām rudradhyānavarṇanebhyaḥ
Genitiverudradhyānavarṇanasya rudradhyānavarṇanayoḥ rudradhyānavarṇanānām
Locativerudradhyānavarṇane rudradhyānavarṇanayoḥ rudradhyānavarṇaneṣu

Compound rudradhyānavarṇana -

Adverb -rudradhyānavarṇanam -rudradhyānavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria